B 324-12 Indradhvajotsavanirṇaya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 324/12
Title: Indradhvajotsavanirṇaya
Dimensions: 24.1 x 11 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/6314
Remarks:


Reel No. B 324-12 Inventory No. 24232

Title Indradhvajotsavanirṇaya

Subject Jyotiṣa

Language Sanskrit

Reference HGS, 2.1, p. 22, no. 22 (6314)

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 24.1 x 11.0 cm

Folios 2

Lines per Folio 18

Foliation figures in the extreme upper left-hand margin after the word śrīḥ. on the verso

Place of Deposit NAK

Accession No. 5/6314

Manuscript Features

Excerpts

Beginning

śrīḥ || athendradhvajotsavanirṇayaḥ ||

ravau haristhe dvādaśyāṃ śravaṇena viḍaujasaṃ

ārādhayen nṛpaḥ samyak sarvavighnopaśāṃtaye |

bhādraśuklāyāṃ dvāda(2)śyāṃ śravaṇayuktāyāṃ śakradhvajotsava uktaḥ

tac ca prāśastyaparam iti śravaṇayogāniyāmakatvāt |

prāvṛṭkāle ca nabhasi dvādaśyām asi(3)te tate ity aparārke |

gargo py āha |

dvādaśyāṃ tu site pakṣe māsi prauṣṭhapade tathā

śakram utthāpayed rājā viśvaśravaṇavāsavair

iti vacanadvayaṃ paryā(4)locya nakṣatratrayagrahaṇāc ca | (fol. 1v1–4)

End

śaṃkhabheryādibhiś ca |

śrutivihitavacobhiḥ pāṭhakair vipramukhyaiḥ

śubharacitasaśabdaṃ ketum utthāpayec ca |

phaladadhighṛtalājakṣaudra(5)puṣpārghahastaiḥ

praṇipatitaśirobhiḥ stūyamānaiś ca pauraiḥ

vṛtam animiṣabhartuḥ ketum īśaḥ prajānām

adhinagaralatāgraṃ kārayed tadvadhāya

nāti(6)drutaṃ na ca vilaṃbitamadhyamānam

adhvastamālyapiṭakādivibhūṣaṇaṃ ca |

utthānam iṣṭam ⟨ʼ⟩aśubhaṃ yad ato [ʼ]nyathā syāt

tac chāṃtibhir narapateḥ śamayet puro(7)dhāḥ || (fol. 2v4–7)

Colophon

Microfilm Details

Reel No. B 324/12

Date of Filming 19-07-1972

Exposures 4

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/JU

Date 15-09-2005

Bibliography