B 324-12 Indradhvajotsavanirṇaya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 324/12
Title: Indradhvajotsavanirṇaya
Dimensions: 24.1 x 11 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/6314
Remarks:
Reel No. B 324-12 Inventory No. 24232
Title Indradhvajotsavanirṇaya
Subject Jyotiṣa
Language Sanskrit
Reference HGS, 2.1, p. 22, no. 22 (6314)
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 24.1 x 11.0 cm
Folios 2
Lines per Folio 18
Foliation figures in the extreme upper left-hand margin after the word śrīḥ. on the verso
Place of Deposit NAK
Accession No. 5/6314
Manuscript Features
Excerpts
Beginning
śrīḥ || athendradhvajotsavanirṇayaḥ ||
ravau haristhe dvādaśyāṃ śravaṇena viḍaujasaṃ
ārādhayen nṛpaḥ samyak sarvavighnopaśāṃtaye |
bhādraśuklāyāṃ dvāda(2)śyāṃ śravaṇayuktāyāṃ śakradhvajotsava uktaḥ
tac ca prāśastyaparam iti śravaṇayogāniyāmakatvāt |
prāvṛṭkāle ca nabhasi dvādaśyām asi(3)te tate ity aparārke |
gargo py āha |
dvādaśyāṃ tu site pakṣe māsi prauṣṭhapade tathā
śakram utthāpayed rājā viśvaśravaṇavāsavair
iti vacanadvayaṃ paryā(4)locya nakṣatratrayagrahaṇāc ca | (fol. 1v1–4)
End
śaṃkhabheryādibhiś ca |
śrutivihitavacobhiḥ pāṭhakair vipramukhyaiḥ
śubharacitasaśabdaṃ ketum utthāpayec ca |
phaladadhighṛtalājakṣaudra(5)puṣpārghahastaiḥ
praṇipatitaśirobhiḥ stūyamānaiś ca pauraiḥ
vṛtam animiṣabhartuḥ ketum īśaḥ prajānām
adhinagaralatāgraṃ kārayed tadvadhāya
nāti(6)drutaṃ na ca vilaṃbitamadhyamānam
adhvastamālyapiṭakādivibhūṣaṇaṃ ca |
utthānam iṣṭam ⟨ʼ⟩aśubhaṃ yad ato [ʼ]nyathā syāt
tac chāṃtibhir narapateḥ śamayet puro(7)dhāḥ || (fol. 2v4–7)
Colophon
Microfilm Details
Reel No. B 324/12
Date of Filming 19-07-1972
Exposures 4
Used Copy Kathmandu
Type of Film positive
Catalogued by BK/JU
Date 15-09-2005
Bibliography